This page has not been fully proofread.

266
 
THE MAHABHARATA
 
श्रुत्वा दुर्योधनो वाक्यमप्रियं कुरुसंसदि ।
प्रत्युवाच महाबाहु वासुदेवं यशस्विनम् ॥
 
Hearing these disagreeable words in the
assembly of the Kauravas, Duryodhana
replied to the mighty and renowned
Krishna :
 
'भक्तिवादेन पार्थाना मकस्मान्मधुसूदन ।
भवान्क्षत्ता च राजा वाऽव्याचार्यो वा पितामहः ।
मामेव परिगर्हन्ते नान्यं कञ्चन पाण्डवम् ॥
 
" Krishna, partial towards the Pandavas
and without any reason, you, Vidura, the
king, our teacher Drona and our grand-
father Bhishma reproach only me and not
any of the Pandavas,
 
'म चाहं लक्षये कञ्चिद्वयभिचारमिहात्मनः ॥
 
And I do not see here any transgres-
sion on my part.
 
(6
 
6
 
न हि भीष्मकृपद्रोणास्सकर्णा मधुसूदन ।
देवैरपि युधा जेतुं शक्याः किमुत पाण्डवैः ॥