This page has been fully proofread once and needs a second look.

UDYOGA PARVA
 
265
 
तस्मिन्वाक्यान्तरे वाक्यं क्षत्ताऽपि विदुरोऽब्रवीत् ।

'दुर्योधन न शोचामि त्वामहं [भरतर्षभ] ।

इमौ तु वृद्धौ शोचामि गान्धारीं पितरं च ते ॥
 
""
 

At the end of this speech, Vidura

also said : 'Duryodhana, I do not grieve

for you; but I grieve for these two old

persons, Gandhari and your father.
 

 
भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम् ।

कुलनमीदृशं पापं जनयित्वा कुपूरुषम् ॥'
 

"Having begot such a sinful and

bad person who destroys his own family,
 

those two will wander in this world in

sorrow as mendicants."
 

 
अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत ।
 
4
 

'
शमं चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् ।

त्वदर्थमभिजल्पन्तं न तवास्त्यपराभवः ॥
 
9
 
'
Then, king Dhritarashtra addressed

Duryodhana : " If you repudiate Krishna

who begs for peace and speaks for your

good, defeat is certain for you."