This page has been fully proofread once and needs a second look.

UDYOGA PARVA
 
तेष्वासीनेषु सर्वेषु सर्वो संभाश्रावयन्लभाम् ।

धृतराष्ट्रमभिप्रेक्ष्य समभाषत माधवः ॥
 

When all of them had sat down, Krishna

spoke, facing Dhritarashtra and making the

whole hall hear him :
 
259
 

 
'कुरूणां पाण्डवानां च शमस्स्यादिति भारत ।

अप्रणाशेन वीराणामेतद्याचितुमागतः ॥
 

" Scion of Bharata ! I have come here

to beg this that, without the ruin of

warriors, there may be an amicable settle-

ment between the Kauravas and the

Pandavas.
 

 
'ते पुत्रास्तव [कौरव्य] दुर्योधनपुरोगमाः ।

धर्मार्थीथौ पृष्ठतः कृत्वा प्रचरन्ति नृशंसवत् ॥
 
6
 

"Those sons of yours, with Duryodhana

at their head, are behaving like wicked

men, discarding Right and material good.

 
'
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता ।

उपेक्ष्यमाणा [कौरव्य] पृथिवीं घातयिष्यति ॥