This page has not been fully proofread.

UDYOGA PARVA
 
तेष्वासीनेषु सर्वेषु सर्वो संभावयन्लभाम् ।
धृतराष्ट्रमभिप्रेक्ष्य समभाषत माधवः ॥
 
When all of them had sat down, Krishna
spoke, facing Dhritarashtra and making the
whole hall hear him :
 
259
 
'कुरूणां पाण्डवानां च शमस्स्यादिति भारत ।
अप्रणाशेन वीराणामेतद्याचितुमागतः ॥
 
" Scion of Bharata ! I have come here
to beg this that, without the ruin of
wariors, there may be an amicable settle-
ment between the Kauravas and the
Pandavas.
 
'ते पुत्रास्तव [कौरव्य] दुर्योधनपुरोगमाः ।
धर्मार्थी पृष्ठतः कृत्वा प्रचरन्ति नृशंसवत् ॥
 
6
 
"Those sons of yours, with Duryodhana
at their head, are behaving like wicked
men, discarding Right and material good.
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता ।
उपेक्ष्यमाणा [कौरव्य] पृथिवीं घातयिष्यति ॥