This page has not been fully proofread.

254
 
तत आश्वासयामास पुत्राधिभिरभिप्लुताम् ।
पृथामा मन्त्र्य गोविन्दः कृत्वा चाभिप्रदक्षिणम् ।
दुर्योधनगृहं शौरिरभ्यगच्छदरिन्दमः ॥
 
THE MAHABHARATA
 
Krishna then consoled Kunti, who was
overwhelmed with the agonies suffered
by her sons; taking leave of her, and
going round her, Krishna, the subduer
of enemies, went to Duroyodhana's abode.
 
अभ्यागच्छति दाशार्हे धार्तराष्ट्रो महायशाः ।
उदतिष्ठत्सद्दामात्यः पूजयन्मधुसूदनम् ॥
 
As Krishna was coming, the renowned
Duryodhana rose up along with his
ministers, and offered him worship.
 
न्यमन्त्रय द्भोजनेन नाभ्यनन्दच्च केशवः ॥
 
He invited Krishna to dinner and
Krishna did not comply.
 
कृष्ण:-
6
 
संप्रीतिभोज्यान्यन्नानि आपद्धोज्यानि वा पुनः।
न च संप्रीयसे राजन् न चैवापद्धता वयम् ॥