This page has not been fully proofread.

'न जातु गमनं पार्थ भवेत्तत्र निरर्थकम् ।
अर्थप्राप्तिः कदाचित्स्यादन्ततो वाऽप्यवाच्यता ॥
 
UDYOGA PARVA
 
"Yudhisthira, never will my going there
become futile ; perhaps, there will be suc-
cess to our mission; at any rate, we shall
become blameless."
 
युधिष्ठिरः-
'यत्तुभ्यं रोचते कृष्ण स्वस्ति प्राप्नुहि कौरवान् ।
कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम् ॥
 
-
 
Yudhisthira-
25.
 
"6
 
As you please, Krishna;
 
to the Kauravas ; I will see
successful and hale.
 
farewell; go
 
you return,
 
'अस्मान्वेत्थ परान्वेत्थ वेत्थार्थान्वेत्थ भाषितुम् ।
यद्यदस्मद्धितं कृष्ण तत्तद्वाच्यस्सुयोधनः ॥'
 
"You know us, you know our foes;
you know things; you know ( how) to
speak ; Krishna, whatever is for our good,
that, you must tell Duryodhana."