This page has not been fully proofread.

UDYOGA PARVA
 
245
 
Drona -
 
"King ! let that be done which Bhishma,
the greatest of the Bharatas, has spoken.
Before war (breaks out), I consider alliance
with the Pandavas as good.
 
यद् वाक्यमर्जुनेनोक्तं करिष्यति च पाण्डवः ।
न ह्यस्य त्रिषु लोकेषु सदृशोऽस्ति धनुर्धरः ॥ '
 
" What Arjuna said, he will do; for,
there is no archer equal to him in
the three worlds."
 
धृतराष्ट्र:-
'क्रोशतो मे न शृण्वन्ति बालाः पण्डितमानिनः।
युद्धे विनाशः कृत्स्नस्य वयं शान्त्यै यतामहे ॥'
Dhritarashtra-
"These boys who think themselves to
be wise do not hear me, though I cry
hoarse. Wholesale is the ruin in battle;
we will strive for peace. "
 
दुर्योधनः-
6
 
न भेतव्यं महाराज न शोच्या भवता वयम् ।
समर्थास्स्स पराजेतुं बलिनस्समरे विभो ॥