This page has been fully proofread once and needs a second look.

10
 
THE MAHABHARATA
 
ततो विवाहे निर्वृत्ते सत्यवत्यामजायत ।

वीरश्चित्राङ्गदो नाम वीर्यवान्पुरुषेश्वरः ॥
 

Then, after the marriage was celebrated,

was born to Satyavati (the fisherman's

daughter) a heroic son, a warrior and

lord of men, named Chitrangada.
 

 
अथापरं महेष्वासं सत्यवत्यां सुतं प्रभुः ।

विचित्रवीर्यं राजानं जनयामास वीर्यवान् ॥
 

The powerful king then begot on

Satyavati another son, king Vichitravirya,

a great archer.
 

 
स्वर्गते शान्तनौ भीष्मश्चित्राङ्गदमरिन्दमम् ।

स्थापयामास वै राज्ये सत्यवत्या मते स्थितः ॥
 

When Santanu attained to heaven, Bhishma,

standing by Satyavati's intention, established

Chitrangada, the subduer of enemies, as king.

 
गन्धर्वराजो वलवांस्तुल्यनामाऽभ्ययात्तदा ।

तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह ।

मायाधिकोऽवधीद्वावीरं गन्धर्वः कुरुसत्तमम् ॥
 

At that time, a powerful Gandharva

king of the same name came against