This page has not been fully proofread.

10
 
THE MAHABHARATA
 
ततो विवाहे निर्वृत्ते सत्यवत्यामजायत ।
वीरश्चित्राङ्गदो नाम वीर्यवान्पुरुषेश्वरः ॥
 
Then, after the marriage was celebrated,
was born to Satyavati (the fisherman's
daughter) a heroic son, a warrior and
lord of men, named Chitrangada.
 
अथापरं महेष्वासं सत्यवत्यां सुतं प्रभुः ।
विचित्रवीर्य राजानं जनयामास वीर्यवान् ॥
 
The powerful king then begot on
Satyavati another son, king Vichitravirya,
a great archer.
 
स्वर्गते शान्तनौ भीष्मश्चित्राङ्गदमरिन्दमम् ।
स्थापयामास वै राज्ये सत्यवत्या मते स्थितः ॥
 
When Santanu attained to heaven, Bhishma,
standing by Satyavati's intention, established
Chitrangada, the subduer of enemies, as king.
गन्धर्वराजो वलवांस्तुल्यनामाऽभ्ययात्तदा ।
तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह ।
मायाधिकोऽवधीद्वारं गन्धर्वः कुरुसत्तमम् ॥
 
At that time, a powerful Gandharva
king of the same name came against