This page has been fully proofread once and needs a second look.

'अनालब्धं जृम्भति गाण्डिवं धनुः
अनाहता कम्पति मे धनुर्ज्या ।
बाणाश्च मे तूणमुखाद्विसृत्य
मुहुर्मुहुर्गन्तुमुशन्ति चैव ॥
" Unlifted, my Gandiva bow jumps up;
undrawn, my bowstring throbs; frequently
coming out of the quiver, my arrows long
to shoot."
 
'ये वै जय्याः समरे सूत लब्ध्वा
देवानपीन्द्रप्रमुखान्समेतान् ।
तैर्मन्यते कलहं संप्रसहा
स धार्तराष्ट्रः पश्यत मोहमस्य ॥
" Sanjaya, those who would be triumphant
even when they have against them on the battle-
field (for fight) all the gods united together
and headed by Indra, with them this
Duryodhana wants to force a quarrel; see
his folly.
 
'वृद्धो भीष्मश्शान्तनवः कृपश्च
द्रोणस्सपुत्रो विदुरश्च धीमान् ।
एते सर्वे यद् वदन्ते तदस्तु
आयुष्मन्तः कुरवस्सन्तु सर्वे ॥'