This page has been fully proofread once and needs a second look.

UDYOGA PARVA
 
'अनालब्धं जृम्भति गाण्डिवं धनुः

अनाहता कम्पति मे धनुर्ज्या ।

बाणाश्च मे तूणमुखाद्विसृत्य

मुहुर्मुहुर्गन्तुमुशन्ति चैव ॥
 

" Unlifted, my Gandiva bow jumps up;

undrawn, my bowstring throbs; frequently

coming out of the quiver, my arrows long

to shoot.
 
"6
 
6
 

 
'ये वै जय्याः समरे सूत लब्ध्वा

देवानपीन्द्रप्रमुखान्सनेमेतान् ।

तैर्मन्यते कलहं संप्र सहा

स धार्तराष्ट्रः पश्यत मोहमस्य ॥
 

"
Sanjaya, those who would be triumphant

even when they have against them on the battle-

field (for fight) all the gods united together

and headed by Indra, with them this

Duryodhana wants to force a quarrel; see

his folly.
 
241
 

 
'वृद्धो भीष्मश्शान्तनवः कृपश्च

द्रोणस्सपुत्रो विदुरश्च धीमान् ।

एते सर्वे यद् वदन्ते तदस्तु
 

आयुष्मन्तः कुरवस्सन्तु सर्वे ॥'
 
16