This page has been fully proofread once and needs a second look.

234
 
THE MAHABHARATA
 
राज्ञस्तु वचनं श्रुत्वा स आसाद्य युधिष्टिरम् ।

अभिवाद्य ततः पूर्वेवं सूतत्रोऽभ्यभाषत ॥
 

Hearing the words of king Dhritarashtra,

Sanjaya reached Yudhisthira, bowed and

then spoke :
 

 
'दिष्ट्या राजंस्त्वामरोगं प्रपश्ये

सहायवन्तं च महेन्द्रकल्पम् ।
 

अनामयं पृच्छति त्वाम्बिकेय-

श्शमं राजा धृतराष्ट्रोऽभिनन्दन् ॥'
 
66
 

' Fortunately, I see you, king, in health,

having allies and looking like the great

Indra himself; king Dhritarashtra enquires of

your welfare, approving of pacific settlement."
 

 
युधिष्ठिरः-

'स चेदेतां प्रतिपद्येत बुद्धि
 
धिं
न नश्येयुस्सञ्जय धार्तराष्ट्राः ।

शान्तितिं गमिष्यामि यथा त्वमात्थ

महायशाः केशवस्तद्ब्रवीतु ।