This page has not been fully proofread.

234
 
THE MAHABHARATA
 
राशस्तु वचनं श्रुत्वा स आसाद्य युधिष्टिरम् ।
अभिवाद्य ततः पूर्वे सूतत्रोऽभ्यभाषत ॥
 
Hearing the words of king Dhritarashtra,
Sanjaya reached Yudhisthira, bowed and
then spoke :
 
'दिया राजंस्त्वामरोगं प्रपश्ये
सहायवन्तं च महेन्द्रकल्पम् ।
 
अनामयं पृच्छति त्वाम्बिकेय-
श्शमं राजा धृतराष्ट्रोऽभिनन्दन् ॥'
 
66
 
' Fortunately, I see you, king, in health,
having allies and looking like the great
Indra himself; king Dhritarashtra enquires of
your welfare, approving of pacific settlement."
 
युधिष्ठिरः-
'स चेदेतां प्रतिपद्येत बुद्धि
 
न नश्येयुस्सञ्जय धार्तराष्ट्राः ।
शान्ति गमिष्यामि यथा त्वमात्थ
महायशाः केशवस्तद्रवीतु ।