This page has been fully proofread once and needs a second look.

232
 
'साम्नैव कुरुभिस्सन्धिमिच्छन्ति कुरुपुङ्गवाः ।

ते भवन्तो यथा धर्मं यथासमयमेव च

प्रयच्छन्तु प्रदातव्यं मा वः कालोऽत्यगादयम्॥'
 

"
THE MAHABHARATA
 
""
 
T
hrough peaceful means only do the

illustrious Pandavas desire peace with
the C

the K
auravas; therefore, in keeping with

Dharma and the agreement, may you

give what ought to be given; let there be

no delay."
 

 
धृतराष्ट्र:-

'पाण्डवानां हितं चैव सर्वस्य जगतस्तथा ।

चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि सञ्जयम्।

स भवान्प्रतियात्वद्य पाण्डवानेव मा चिरम् ॥
 

Dhritarashtra-
66
 

"
Thinking out what will be good for

the Pandavas and for the whole world, I

will send Sanjaya to the Pandavas; may

you therefore return without delay to the

Pandavas themselves."