This page has not been fully proofread.

232
 
'सानैव कुरुभिस्सन्धिमिच्छन्ति कुरुपुङ्गवाः ।
ते भवन्तो यथा धर्म यथासमयमेव च
प्रयच्छन्तु प्रदातव्यं मा वः कालोऽत्यगादयम्॥'
 
THE MAHABHARATA
 
""
 
Through peaceful means only do the
illustrious Pandavas desire peace with
the Cauravas; therefore, in keeping with
Dharma and the agreement, may you
give what ought to be given; let there be
no delay."
 
धृतराष्ट्र:-
'पाण्डवानां हितं चैव सर्वस्य जगतस्तथा ।
चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि सञ्जयम्।
स भवान्प्रतियात्वद्य पाण्डवानेव मा चिरम् ॥
 
Dhritarashtra-
66
 
Thinking out what will be good for
the Pandavas and for the whole world, I
will send Sanjaya to the Pandavas; may
you therefore return without delay to the
Pandavas themselves."