This page has been fully proofread once and needs a second look.

UDYOGA PARVA
 
229
 
कृष्ण:-

'सारथ्यं ते करिष्यामि कामस्संपद्यतां तव ॥ '
 

Krishna -
 

"I will drive your chariot; let your

wish be realised."
 

 
एवं प्रमुदितः पार्थः कृष्णेनायाद्युधिष्ठिरम् ॥
 

Delighted very much in this manner,

Arjuna went to Yudhisthira with Krishna.
 

 
शल्यश्श्रुत्वा तु दूतानां सैन्येन महता वृतः ।

शनैर्विश्रामयन्सेनां स ययौ यत्र पाण्डवः ॥
 

Hearing from the messengers, Salya,

surrounded by a big army, proceeded to

where Yudhisthira was, giving rest to his

army little by little (on the way).
 

 
कारयामास पूजार्थं तस्य दुर्योधनस्सभाः ।

संग्प्रहृष्टो यदा शल्यो दिदित्सुरपि जीवितम् ।

गूढो दुर्योधनस्तत्र दर्शयामास मातुलम् ।

परिष्वज्याब्रवीत् प्रीत इष्टार्थो विव्रियतामिति ॥