This page has not been fully proofread.

UDYOGA PARVA
 
229
 
कृष्ण:-
'सारथ्यं ते करिष्यामि कामस्संपद्यतां तव ॥ '
 
Krishna -
 
"I will drive your chariot; let your
wish be realised."
 
एवं प्रमुदितः पार्थः कृष्णेनायाद्युधिष्ठिरम् ॥
 
Delighted very much in this manner,
Arjuna went to Yudhisthira with Krishna.
 
शल्यश्श्रुत्वा तु दूतानां सैन्येन महता वृतः ।
शनैर्विश्रामयन्सेनां स ययौ यत्र पाण्डवः ॥
 
Hearing from the messengers, Salya,
surrounded by a big army, proceeded to
where Yudhisthira was, giving rest to his
army little by little (on the way).
 
कारयामास पूजार्थ तस्य दुर्योधनस्सभाः ।
संग्रहृष्टो यदा शल्यो दिदित्सुरपि जीवितम् ।
गूढो दुर्योधनस्तत्र दर्शयामास मातुलम् ।
परिष्वज्याब्रवीत् प्रीत इष्टार्थो वियतामिति ॥