This page has been fully proofread once and needs a second look.

कृष्णा:-
UDYOGA PARVA
 

'भवानभिगतः पूर्वं दृष्टो राजन् धनञ्जयः ॥

साहाय्यमुभयोरेव करिष्यामि सुयोधन ॥
 
227
 

Krishna-

"King, you came first; Arjuna was seen

first ; Duryodhana, to both shall I render

assistance.
 
6
 

 
'
प्रवारणं तु बालानां पूर्वं कार्यमिति श्रुतिः ॥
 

" The youngsters must first be satisfied ;

so have we heard.
 

 
'मत्संहननतुल्यानां गोपानामर्बुदं महत् ।
 

नारायणा इति ख्याता भवन्त्वेकस्य सैनिकाः ॥
 
44
 

"
Huge crores of shepherds with bodies

equal to mine and famed as Narayanas-

let them be soldiers for one.
 
"
 
'अयुध्यमानस्सङ्ग्रामे न्यस्तशस्त्रोऽहमेकतः ॥
 

"On the other side, myself, not fighting

in the battle, my weapons laid aside".
 

 
'आभ्यामन्यतरं पार्थ यत्ते हृद्यतरं मतम् ।

तद्वृणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः ॥'