2023-08-05 10:19:53 by jayusudindra
This page has been fully proofread once and needs a second look.
  
  
  
  कृष्णाण:-
  
  
  
UDYOGA PARVA
   
  
  
  
  
  
  
  
'भवानभिगतः पूर्ववं दृष्टो राजन् धनञ्जयः ॥
  
  
  
  
  
  
  
साहाय्यमुभयोरेव करिष्यामि सुयोधन ॥
  
  
  
   
  
  
  
227
   
  
  
  
  
  
  
  
Krishna-
  
  
  
  
  
  
  
"King, you came first; Arjuna was seen
  
  
  
  
  
  
  
first ; Duryodhana, to both shall I render
  
  
  
  
  
  
  
assistance.
  
  
  
   
  
  
  
6
   
  
  
  
  
  
  
  
   
  
  
  
'प्रवारणं तु बालानां पूर्ववं कार्यमिति श्रुतिः ॥
  
  
  
   
  
  
  
  
  
  
  
" The youngsters must first be satisfied ;
  
  
  
  
  
  
  
so have we heard.
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
'मत्संहननतुल्यानां गोपानामर्बुदं महत् ।
  
  
  
   
  
  
  
  
  
  
  
नारायणा इति ख्याता भवन्त्वेकस्य सैनिकाः ॥
  
  
  
   
  
  
  
44
   
  
  
  
  
  
  
  
"Huge crores of shepherds with bodies
  
  
  
  
  
  
  
equal to mine and famed as Narayanas-
  
  
  
  
  
  
  
let them be soldiers for one.
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
'अयुध्यमानस्सङ्ग्रामे न्यस्तशस्त्रोऽहमेकतः ॥
  
  
  
   
  
  
  
  
  
  
  
"On the other side, myself, not fighting
  
  
  
  
  
  
  
in the battle, my weapons laid aside".
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
'आभ्यामन्यतरं पार्थ यत्ते हृद्यतरं मतम् ।
  
  
  
  
  
  
  
तद्वृणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः ॥'
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  
UDYOGA PARVA
'भवानभिगतः पूर्
साहाय्यमुभयोरेव करिष्यामि सुयोधन ॥
227
Krishna-
"King, you came first; Arjuna was seen
first ; Duryodhana, to both shall I render
assistance.
6
'प्रवारणं तु बालानां पूर्
" The youngsters must first be satisfied ;
so have we heard.
'मत्संहननतुल्यानां गोपानामर्बुदं महत् ।
नारायणा इति ख्याता भवन्त्वेकस्य सैनिकाः ॥
44
"Huge crores of shepherds with bodies
equal to mine and famed as Narayanas-
let them be soldiers for one.
'अयुध्यमानस्सङ्ग्रामे न्यस्तशस्त्रोऽहमेकतः ॥
"On the other side, myself, not fighting
in the battle, my weapons laid aside".
'आभ्यामन्यतरं पार्थ यत्ते हृद्यतरं मतम् ।
तद्वृणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः ॥'