This page has not been fully proofread.

कृष्णा:-
UDYOGA PARVA
 
'भवानभिगतः पूर्व दृष्टो राजन् धनञ्जयः ॥
साहाय्यमुभयोरेव करिष्यामि सुयोधन ॥
 
227
 
Krishna-
"King, you came first; Arjuna was seen
first ; Duryodhana, to both shall I render
assistance.
 
6
 
प्रवारणं तु बालानां पूर्व कार्यमिति श्रुतिः ॥
 
" The youngsters must first be satisfied ;
so have we heard.
 
'मत्संहननतुल्यानां गोपानामर्बुदं महत् ।
 
नारायणा इति ख्याता भवन्त्वेकस्य सैनिकाः ॥
 
44
 
Huge crores of shepherds with bodies
equal to mine and famed as Narayanas-
let them be soldiers for one.
 
'अयुध्यमानस्सङ्ग्रामे न्यस्तशस्त्रोऽहमेकतः ॥
 
"On the other side, myself, not fighting
in the battle, my weapons laid aside.
 
'आभ्यामन्यतरं पार्थ यत्ते हृद्यतरं मतम् ।
तद्वृणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः ॥'