This page has been fully proofread once and needs a second look.

॥ अथ उद्योगपर्व ॥
 

UDYOGA PARVA
 

 
कृत्वा विवाहं तु कुरुप्रवीरा-

स्तदाऽभिमन्योर्मुदितास्सपक्षाः ।

विश्रस्म्य रात्रायुवुषसि प्रतीता-

स्सभां विराटस्य ततोऽभिजग्मुः ॥
 

After celebrating the marriage of Abhi-

manyu, the renowned heroes of the Kuru

house, the Pandavas, along with their friends

and kinsmen, rested for the night in

happiness, and proceeded in the morning

to the assembly hall of king Virata.
 

 
कथान्तमासाद्य च माधवेन
 

सङ्घट्टिताः पाण्डवकार्य हेतोः ।

ते राजसिंहास्सहिता ह्यशृण्वन्

वाक्यं मद्दाहार्थ सथं सुमहोदयं च ॥