2023-02-19 11:53:22 by ambuda-bot
This page has not been fully proofread.
  
  
  
  214
  
  
  
   
  
  
  
THE MAHABHARATA
   
  
  
  
"Luckily have you all come from the forest
hale and healthy. Let Arjuna, (the archer)
who shoots arrows
as wife Uttara ( my
men is the proper
   
  
  
  
with both hands, accept
daughter ) ; this best of
husband for her."
   
  
  
  
एवमुक्तां धर्मराजः पार्थमैक्षद्धनञ्जयम् ।
ईक्षितं चार्जनो शात्वा मात्स्यं वचनमब्रवीत् ॥
   
  
  
  
So told, Yudhisthira looked at Arjuna.
Understanding the look, Arjuna said these
words to the Matsya king :
   
  
  
  
'प्रतिगृहाम्यहं राजन् स्नुषां दुहितरं तव ।
अन्तः पुरेऽहमुषितो विश्वस्ता पितृवन्मयि ।
आचार्यवच्च मां नित्यं मन्यते दुहिता तव ।
स्वस्त्रीयां वासुदेवस्य साक्षाद्देवसुतो यथा ।
अभिमन्युर्महाबाहुः पुत्रो मम विशांपते ।
जामाता तव युक्तो वै भर्ता च दुहितुस्तव ॥'
   
  
  
  
King I shall accept your daughter as
my daughter-in-law. I have lived in the
harem and she has moved with me in
   
  
  
  
confidence as with a father; also, your
   
  
  
  
  
THE MAHABHARATA
"Luckily have you all come from the forest
hale and healthy. Let Arjuna, (the archer)
who shoots arrows
as wife Uttara ( my
men is the proper
with both hands, accept
daughter ) ; this best of
husband for her."
एवमुक्तां धर्मराजः पार्थमैक्षद्धनञ्जयम् ।
ईक्षितं चार्जनो शात्वा मात्स्यं वचनमब्रवीत् ॥
So told, Yudhisthira looked at Arjuna.
Understanding the look, Arjuna said these
words to the Matsya king :
'प्रतिगृहाम्यहं राजन् स्नुषां दुहितरं तव ।
अन्तः पुरेऽहमुषितो विश्वस्ता पितृवन्मयि ।
आचार्यवच्च मां नित्यं मन्यते दुहिता तव ।
स्वस्त्रीयां वासुदेवस्य साक्षाद्देवसुतो यथा ।
अभिमन्युर्महाबाहुः पुत्रो मम विशांपते ।
जामाता तव युक्तो वै भर्ता च दुहितुस्तव ॥'
King I shall accept your daughter as
my daughter-in-law. I have lived in the
harem and she has moved with me in
confidence as with a father; also, your