This page has been fully proofread twice.

स कदाचिद्वनं यातो यमुनामभितो नदीम् ।
समीक्ष्य राजा दाशेयीं कामयामास शान्तनुः ॥
Once, going to the forest adjoining
the river Yamuna, the king (Santanu) saw a
fisherman's daughter and fell in love
(with her).
 
पर्यपृच्छत्ततस्तस्याः पितरं सोऽऽत्मकारणात् ।
स च तं प्रत्युवाचेदं दाशराजो महीपतिम् ॥
For his own sake, he then asked her
father (for her hand) ; and the chief of the
fishermen replied to the king :
 
'समयेन प्रदद्यां ते कन्यामहमिमां नृप ।
न हि मे त्वत्समः कश्चिद् वरो जातु भविष्यति ।
अस्यां जायेत यः पुत्रस्स राजा पृथिवीपते ॥'
"King, I will give this daughter to you
on one condition; I can never have a
son-in-law equal to you ; (but) king !
the son born to this woman must be the
king."
 
नाकामयत तं दातुं वरं दाशाय शान्तनुः ।
प्रत्ययाद्धास्तिनपुरं कामोपहतचेतनः ॥