This page has been fully proofread once and needs a second look.

212
 
THE MAHABHARATA
 
इतिकर्तव्यतां सर्वे मन्त्रयित्वा तु पाण्डवाः ।

न्यवसंश्चैव तां रात्रिं धर्मशाज्ञा धर्मवत्सलाः ॥
 

Consulting and settling the course of

action, the Pandavas who knew and

loved Dharma passed that night.
 

 
ततो द्वितीये दिवसे भ्रातरः पञ्च पाण्डवाः ।

युधिष्ठिरं पुरस्कृत्य भूमिपालासनेषु ते ।

निषेदुः पावकप्रख्यास्सत्रे धिष्ण्येष्विवाग्नयः ॥
 

On the second day then, the five fire-

like Pandava brothers, with Yudhisthira at

their head, sat on royal seats, like fires in

the altars in a sacrifice.
 

 
आजगाम सभां राजा उत्तरेण सह [प्रभो] ।

स तान्दृष्टाट्वा राजवेषान् पार्थिवो विस्मितोऽभवत् ॥
 

The king came to the court hall with

Uttara and was wonder-struck when he

saw them in royal dress.
 

 
स्मयमानोऽब्रवीद्वाक्यमर्जुनः परवीरहा ॥
 

Smiling, Arjuna, the destroyer of enemy

warriors, said :