This page has not been fully proofread.

212
 
THE MAHABHARATA
 
इतिकर्तव्यतां सर्वे मन्त्रयित्वा तु पाण्डवाः ।
न्यवसंश्चैव तां रात्रिं धर्मशा धर्मवत्सलाः ॥
 
Consulting and settling the course of
action, the Pandavas who knew and
loved Dharma passed that night.
 
ततो द्वितीये दिवसे भ्रातरः पञ्च पाण्डवाः ।
युधिष्ठिरं पुरस्कृत्य भूमिपालासनेषु ते ।
निषेदुः पावकप्रख्यास्सत्रे धिष्ण्येष्विवाग्नयः ॥
 
On the second day then, the five fire-
like Pandava brothers, with Yudhisthira at
their head, sat on royal seats, like fires in
the altars in a sacrifice.
 
आजगाम सभां राजा उत्तरेण सह [प्रभो] ।
स तान्दृष्टा राजवेषान् पार्थिवो विस्मितोऽभवत् ॥
 
The king came to the court hall with
Uttara and was wonder-struck when he
saw them in royal dress.
 
स्मयमानोऽब्रवीद्वाक्यमर्जुनः परवीरहा ॥
 
Smiling, Arjuna, the destroyer of enemy
warriors, said :