This page has not been fully proofread.

206
 
THE MAHABHARATA
 
तदनीकमथो वीक्ष्य गजाश्वरथसङ्कुलम् ।
कर्णदुर्योधनकृपैर्गुप्तं शान्तनवेन च ।
द्रोणेन सहपुत्रेण निर्माल्य स्वदृशौ तदा ।
वैराटिःप्राद्रवनीतो विसृज्य सशरं धनुः ॥
 
Seeing that army then, full of elephants,
horses and chariots and protected by
Karna, Duryodhana, Kripa, Bhishma and
Drona with his son Asvatthaman, Virata's
son closed his eyes, and fled in fear,
 
throwing down the bow and arrows.
 
तमन्वधावद्धावन्तं राजपुत्रं धनञ्जयः ।
 
विधूय वेणीं धावन्तं पाण्डवं प्रेक्ष्य सैनिकाः ।
अर्जुनेति च नेत्येव व्यवस्थन्ति न ते पुनः ॥
Arjuna ran after the fleeing prince.
The soldiers (on the side of the Kauravas),
seeing him running, with the plaited hair
swinging about, were not able to decide
whether he was Arjuna or not.
 
समाश्वास्य भयार्ते तमुत्तरं भरतर्षभः ।
उत्तरं सारथिं कृत्वा शर्मा कृत्वा प्रदक्षिणम् ।
आयुधं सर्वमादाय ततः प्रायोद्धनञ्जयः ॥