This page has been fully proofread once and needs a second look.

204
 
THE MAHABHARATA
 
'मत्स्यराष्ट्रं गमिष्यामो ग्रहीष्यामश्च गोधनम् ।

गृहीते गोधने नूनं तेऽपि योत्स्यन्ति पाण्डवाः॥'
 
66
 

'We will go to the Matsya country and

lift the cattle. When the cattle are lifted,

surely the Pandavas also will fight."
 

 
ते स्म गत्वा यथोद्दिष्टं देशं मत्स्यमहीपतेः ।

बलोत्कटा न्यगृह्णन्त गोधनानि सहस्रशः ॥
 

Proceeding to the territory of the Matsya

king as planned, Duryodhana's men, elated

with their strength, seized the cattle

by thousands.
 

 
स राजा महतीं सेनां मत्स्यानां समवाहयत् ॥
 

The king of the Matsyas gathered a

huge army.
 

 
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिस्सहितस्तदा ।

व्यूहं कृत्वा विराटस्य अन्वयुध्यत पाण्डवः ॥
 

And the righteous Yudhisthira also,

along with his brothers, formed a squadron

for Virata and fought along with others.
 

 
निवृत्य गास्ततस्सर्वाः पाण्डवास्ते हतद्विषः ।

सङ्क्रागामशिरसो मध्ये तां रात्रिरिं सुखिनोऽवसन् ॥