This page has been fully proofread once and needs a second look.

202
 
THE MAHABHARATA
 
Doing service to the king of Virata,

those illustrious Pandavas lived concealed

in the capital of Virata.
 

 
तस्मिन्वर्षे गतप्राये कीचको द्रुपदात्मजाम् ।

कामयामास सेनानीः प्रत्याख्यातः पदाऽवधीत् ।

गृहीत्वा कीचकं भीमो मांसपिण्डमथाकरोत् ॥

When that year had almost passed,
 

Kichaka, the Commander-in-Chief of Virata,

made love to Draupadi, and repudiated

by her, kicked her with his foot. Bhima

seized Kichaka and made him a lump

of flesh.
 

 
अथ वै धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः ।

आगम्य हास्तिनपुरं राजानमिदमब्रवन् ॥
 

Then, the spies sent out by Duryodhana

came to Hastinapura and informed king

Duryodhana of this killing of Kichaka.
 

 
'सर्वा च पृथिवी कृत्स्ना सशैलवनकानना ।

अन्वेषिता च सर्वत्र न च पश्याम पाण्डवान् ॥

येन त्रिगर्ता निहताः कीचकेन बलीयसा ।

स हतो निशि गन्धर्वैस्स्त्रीनिमित्तं नराधिप ॥'