This page has not been fully proofread.

202
 
THE MAHABHARATA
 
Doing service to the king of Virata,
those illustrious Pandavas lived concealed
in the capital of Virata.
 
तस्मिन्वर्षे गतप्राये कीचको द्रुपदात्मजाम् ।
कामयामास सेनानीः प्रत्याख्यातः पदाऽवधीत् ।
गृहीत्वा कीचकं भीमो मांसपिण्डमथाकरोत् ॥
When that year had almost passed,
 
Kichaka, the Commander-in-Chief of Virata,
made love to Draupadi, and repudiated
by her, kicked her with his foot. Bhima
seized Kichaka and made him a lump
of flesh.
 
अथ वै धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः ।
आगम्य हास्तिनपुरं राजानमिदमब्रवन् ॥
 
Then, the spies sent out by Duryodhana
came to Hastinapura and informed king
Duryodhana of this killing of Kichaka.
 
'सर्वा च पृथिवी कृत्स्ना सशैलवनकानना ।
अन्वेषिता च सर्वत्र न च पश्याम पाण्डवान् ॥
येन त्रिगर्ता निहताः कीचकेन बलीयसा ।
स हतो निशि गन्धर्वैस्त्रीनिमित्तं नराधिप ॥'