2023-08-05 08:59:10 by jayusudindra
This page has been fully proofread once and needs a second look.
  
  
  
  भीमः-
  
  
  
  
  
  
  
'सूदोऽहं वललो नाम्ना सूपकारो नराधिप ।
  
  
  
  
  
  
  
उपस्थास्यामि राजानं विराटमिति रोचये ॥
  
  
  
   
  
  
  
  
  
  
  
Bhima-
"King, I would like to attend upon
king Virata making sauces (for him) as
a cook, with the name Valala."
   
  
  
  
अर्जुन:-
  
  
  
VIRATA PARVA
   
  
  
  
Bhima-
"King, I would like to attend upon
king Virata making sauces (for him) as
a cook, with the name Valala."
   
  
  
  
199
   
  
  
  
-
   
  
  
  
66
   
  
  
  
  
  
  
  
'वेणीकृतशिरा भूत्वा भविष्यामि बृहन्नला ।
  
  
  
  
  
  
  
नृत्तं गीतं च वादित्रं दिव्यं च विविधं तथा ।
  
  
  
  
  
  
  
शिक्षयिष्याम्यहं राजन् विराटनगरे स्त्रियः ॥'
  
  
  
  
  
  
  
Arjuna –
  
  
  
   
  
  
  
  
  
  
  
'King, plaiting my hair, I shall become
  
  
  
  
  
  
  
a woman (eunuch) with the name Brihannala.
  
  
  
  
  
  
  
I will teach the women in Virata's city
  
  
  
  
  
  
  
celestial and various other kinds of dance,
  
  
  
  
  
  
  
and music, vocal and instrumental."
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
नकुलः -
  
  
  
   
  
  
  
6
   
  
  
  
  
  
  
  
अश्वाध्यक्षो भविष्यामि विराटस्येति मे मतिः ।
  
  
  
  
  
  
  
दामग्रन्थीति नाम्नाऽहं कर्मैतत् सुप्रियं मम ॥ '
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  
'सूदोऽहं वललो नाम्ना सूपकारो नराधिप ।
उपस्थास्यामि राजानं विराटमिति रोचये ॥
Bhima-
"King, I would like to attend upon
king Virata making sauces (for him) as
a cook, with the name Valala."
अर्जुन:-
VIRATA PARVA
Bhima-
"King, I would like to attend upon
king Virata making sauces (for him) as
a cook, with the name Valala."
199
-
66
'वेणीकृतशिरा भूत्वा भविष्यामि बृहन्नला ।
नृत्तं गीतं च वादित्रं दिव्यं च विविधं तथा ।
शिक्षयिष्याम्यहं राजन् विराटनगरे स्त्रियः ॥'
Arjuna –
'King, plaiting my hair, I shall become
a woman (eunuch) with the name Brihannala.
I will teach the women in Virata's city
celestial and various other kinds of dance,
and music, vocal and instrumental."
नकुलः -
6
अश्वाध्यक्षो भविष्यामि विराटस्येति मे मतिः ।
दामग्रन्थीति नाम्नाऽहं कर्मैतत् सुप्रियं मम ॥ '