This page has been fully proofread once and needs a second look.

भीमः-

'सूदोऽहं वललो नाम्ना सूपकारो नराधिप ।

उपस्थास्यामि राजानं विराटमिति रोचये ॥
 

Bhima-
"King, I would like to attend upon
king Virata making sauces (for him) as
a cook, with the name Valala."
 
अर्जुन:-
VIRATA PARVA
 
Bhima-
"King, I would like to attend upon
king Virata making sauces (for him) as
a cook, with the name Valala."
 
199
 
-
 
66
 

'वेणीकृतशिरा भूत्वा भविष्यामि बृहन्नला ।

नृत्तं गीतं च वादित्रं दिव्यं च विविधं तथा ।

शिक्षयिष्याम्यहं राजन् विराटनगरे स्त्रियः ॥'

Arjuna –
 

'King, plaiting my hair, I shall become

a woman (eunuch) with the name Brihannala.

I will teach the women in Virata's city

celestial and various other kinds of dance,

and music, vocal and instrumental."
 

 
नकुलः -
 
6
 

अश्वाध्यक्षो भविष्यामि विराटस्येति मे मतिः ।

दामग्रन्थीति नाम्नाऽहं कर्मैतत् सुप्रियं मम ॥ '