This page has not been fully proofread.

भीमः-
'सूदोऽहं वललो नाम्ना सूपकारो नराधिप ।
उपस्थास्यामि राजानं विराटमिति रोचये ॥
 
अर्जुन:-
VIRATA PARVA
 
Bhima-
"King, I would like to attend upon
king Virata making sauces (for him) as
a cook, with the name Valala."
 
199
 
-
 
66
 
'वेणीकृतशिरा भूत्वा भविष्यामि बृहन्नला ।
नृत्तं गीतं च वादित्रं दिव्यं च विविधं तथा ।
शिक्षयिष्याम्यहं राजन् विराटनगरे स्त्रियः ॥'
Arjuna –
 
'King, plaiting my hair, I shall become
a woman (eunuch) with the name Brihannala.
I will teach the women in Virata's city
celestial and various other kinds of dance,
and music, vocal and instrumental."
 
नकुलः -
 
6
 
अश्वाध्यक्षो भविष्यामि विराटस्येति मे मतिः ।
दामग्रन्थीति नाम्नाऽहं कर्मैतत् सुप्रियं मम ॥ '