This page has been fully proofread twice.

अष्टावजनयत्पुत्रांस्तस्मादमरसन्निभान् ।
जातं जातं च सा पुत्रं क्षिपत्यम्भसि [भारत] ।
शान्तनुर्धर्मभङ्गाच्च नापृच्छन्तां कथञ्चन ॥
Eight godlike sons she bore to Santanu.
As each son was born, she cast him
on the water. Lest he should break
(his) promise, Santanu questioned her not in
any manner.
 
अष्टमं तु जिघांसन्त्यां चुक्षुभे शान्तनोर्धृतिः ।
अब्रवीद् भरतश्रेष्ठो वाक्य परमदुःखितः ।
'पुत्रघ्नि सुमहत्पापं संप्राप्तं ते सुगर्हितम्' ॥
But as she was about to kill the eighth,
Santanu's firmness was shaken. Greatly
dejected, that chief of the Bharatas spoke
the words: " Murderess of sons ! a very great
and despicable sin hath come upon
you."
 
गङ्गा-
'पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर ।
जीर्णस्तु मम वासोऽयं यथा स समयः कृतः ।
स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् ॥'