This page has been fully proofread once and needs a second look.

ADI PARVA
 
5
 
अष्टावजनयत्पुत्रांस्तस्मादमरसन्निभान् ।

जातं जातं च सा पुत्रं क्षिपत्यम्भसि [भारत] ।

शान्तनुर्धर्मभङ्गाच्च नापृच्छन्तां कथञ्चन ॥
 

Eight godlike sons she bore to Santanu.

As each son was born, she cast him

on the water. Lest he should break

(his) promise, Santanu questioned her not in

any manner.
 

 
अष्टमं तु जिघांसन्त्यां चुभुक्षुभे शान्तनोर्धृतिः ।

अब्रवीद् भरतश्रेष्ठो वाक्य परमदुःखितः ।

'
पुत्रघ्नि सुमहत्पापं संप्राप्तं ते सुगर्हितम्'
 

But as she was about to kill the eighth,

Santanu's firmness was shaken. Greatly

dejected, that chief of the Bharatas spoke

the words: " Murderess of sons ! a very great

and despicable sin hath come upon

you."
 

 
गङ्गा-

'पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर ।

जीर्णस्तु मम वासोऽयं यथा स समयः कृतः ।

स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् ॥'