This page has not been fully proofread.

चित्रसेनः-
-
 
VANA PARVA
 
185
 
'वनस्थान्भवतो ज्ञात्वा क्लिश्यमानाननर्हवत् ।
इमेऽवहसितुं प्राप्ता द्रौपदीं च यशस्विनीम् ।
वचनाद्देवराजस्य ततोऽस्मीहाऽऽगतोद्रुतम् ॥'
 
Chitrasena-
"Knowing you who are suffering without
deserving, to be in this forest, these men,
(Duryodhana and others ), came here to jeer
at you and the glorious Draupadi. At
the word of Indra, I hastened here."
 
अजातशत्रुस्तच्छ्रुत्वा गन्धर्वस्य वचस्तदा ।
 
मोक्षयामास तान्सर्वान् गन्धर्वान्प्रशशंस च ॥
 
At that time, Yudhisthira, hearing those
words of the Gandharva, (Chitrasena),
liberated all of them (Duryodhana and
others) and praised the Gandharvas.
 
ततो दुर्योधनं मुक्तमिदं वचनमब्रवीत् ।
 
6
 
'मा स्म तात पुनः कार्षीरीदृशं साहसं क्वचित् ।
गृहान्वज यथाकामं वैमनस्यं च मा कृथाः ॥ '