This page has been fully proofread twice.

स कदाचिन् [महाराज] ददर्श परमां स्त्रियम् ।
यशस्विनी च साऽगच्छच्छान्तनोर्भूतये तदा ॥
He once saw a most excellent woman.
That illustrious woman (Ganga) came at that
time for Santanu's weal.
 
गङ्गा-
'भविष्यामि महीपाल महिषी ते वशानुगा ।
वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम् ।
एष मे समयो राजन् भज मां त्वं यथेप्सितम् ॥'
Ganga-
"King, I shall become thine obedient
queen ; if I am crossed or told
unpleasant words, I will undoubtedly
leave you ; this is my condition, king !
Have me as you desire."
 
प्रतिज्ञाय तु तत्तस्यास्तथेति मनुजाधिपः ।
आसाद्य शान्तनुश्श्रीमान् मुमुदे योषितां वराम् ॥
Promising her that it shall be so, the
beautiful king Santanu rejoiced, having
obtained that best of women.