This page has been fully proofread once and needs a second look.

THE MAHABHARATA
 
सेनाग्र्यं धार्तराष्ट्रस्य गन्धर्वास्समवारयन् ।

तत्र गन्धर्वराजो वै पूर्वमेव गणावृतः ॥
 
182
 

Gandharvas offered resistance to the
 

van of Duryodhana's army. The king fof

the Gandharvas, surrounded by his retinue,

had camped there earlier.
 

 
आपतन्तीं तु संप्रेक्ष्य गन्धर्वाणां महाचमूम् ।

महता शरवर्षेण राधेयः प्रत्यवारयत् ॥
 

Seeing the big army of the Gandharvas

rushing up, Karna stemmed it with a great

shower of arrows.
 

 
गन्धर्वैस्तु [महाराज] भग्ने कर्णे महारथे ।

दुर्योधनं चित्रसेनो जीवग्राहमथाग्रहीत् ॥
 

When the great warrior Karna was beaten

back by the Gandharvas, Chitrasena (the

Gandharva king), captured Duryodhana alive.
 

 
गन्धर्वैयिह्रियते राजा राजदाराश्च सर्वशः । '

इति दुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः ।

आर्ता दीनास्ततस्सर्वे युधिष्ठिरमुपागमन् ॥
 
"