This page has not been fully proofread.

THE MAHABHARATA
 
सेनाइयं धार्तराष्ट्रस्य गन्धर्वास्समवारयन् ।
तत्र गन्धर्वराजो वै पूर्वमेव गणावृतः ॥
 
182
 
Gandharvas offered resistance to the
 
van of Duryodhana's army. The king fof
the Gandharvas, surrounded by his retinue,
had camped there earlier.
 
आपतन्तीं तु संप्रेक्ष्य गन्धर्वाणां महाचमूम् ।
महता शरवर्षेण राधेयः प्रत्यवारयत् ॥
 
Seeing the big army of the Gandharvas
rushing up, Karna stemmed it with a great
shower of arrows.
 
गन्धर्वैस्तु [महाराज] भग्ने कर्णे महारथे ।
दुर्योधनं चित्रसेनो जीवग्राहमथाग्रहीत् ॥
 
When the great warrior Karna was beaten
back by the Gandharvas, Chitrasena (the
Gandharva king), captured Duryodhana alive.
 
गन्धर्वैयिते राजा राजदाराश्च सर्वशः । '
इति दुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः ।
आर्ता दीनास्ततस्सर्वे युधिष्ठिरमुपागमन् ॥
 
"