This page has been fully proofread once and needs a second look.

178
 
THE MAHABHARATA
 
ते द्वादशं वर्षमथोपयान्तं

सरस्वतीमेत्य निवासकामाः ।

सरस्ततो द्वैतवनं प्रतीयु-

स्सुखं विजहूह्रुर्नरदेवपुत्राः ॥
 

Desiring to proceed to the Sarasvati and

live there the twelfth year that was

approaching, the princes then proceeded to

the lake in the Dvaita forest
and spent
and spent
their time happily.
 

 
तत्रैव वसतां प्रावृडभ्यतीताऽभवच्छरत् ।

पर्वसन्धौ स्म तत्राऽऽसीत्कार्तिकी [जनमेजय] ।

तमिस्राभ्युदये तस्मिन् काम्यकं प्रययुर्वनम् ॥
 

To them living in that same place, the

rains passed and autumn came and (then)

the autumnal full-moon night. In the

dark fortnight that followed, they left for

the Kamyaka forest.
 

 
ततस्तान्वसतस्तत्र सहितस्सत्यभामया ।

उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान् ॥