This page has been fully proofread once and needs a second look.

VANA PARVA
 
व्यासः-

'यत्ते भयममित्रघ्न हृदि संपरिवर्तते ।

तत्तेऽहं नाशयिष्यामि विधिदृष्टेन हेतुना ॥
 

Vyasa-
173
 

"Destroyer of enemies! the fear that

is revolving in your heart, I will end

by a duly prescribed device.
 
6
 

 
'विद्यां प्रतिस्मृतितिं नाम प्रपन्नाय ब्रवीमि ते ।

यामवाप्य महाबाहुरर्जुनस्साधयिष्यति ।

अस्त्र हे तोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु ।

नादस्माच्च कौन्तेय वनमन्यद्विचिन्त्यताम् ॥
 

" To you who have sought me, I will

communicate a Vidya named Pratismriti,

obtaining which the mighty Arjuna will
 

achieve success; let him seek Indra and

Siva for obtaining divine missiles. Son of

Kunti ! think also of some forest other

than this (for living in)."
 

 
एवमुक्तात्वा योगविद्यां स व्यासोऽन्तरधीयत ।

युधिष्ठिरस्तु धर्मात्मा वनाद् द्वैतवनान्त्ततः ।

ययौ सरस्वतीकूले काम्यकं नाम काननम् ॥