This page has not been fully proofread.

VANA PARVA
 
व्यासः-
'यत्ते भयममित्रघ्न हृदि संपरिवर्तते ।
तत्तेऽहं नाशयिष्यामि विधिदृष्टेन हेतुना ॥
 
Vyasa-
173
 
"Destroyer of enemies! the fear that
is revolving in your heart, I will end
by a duly prescribed device.
 
6
 
'विद्यां प्रतिस्मृति नाम प्रपन्नाय ब्रवीमि ते ।
यामवाप्य महाबाहुरर्जुनस्साधयिष्यति ।
अस्त्र हे तोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु ।
घनादस्माच्च कौन्तेय वनमन्यद्विचिन्त्यताम् ॥
 
" To you who have sought me, I will
communicate a Vidya named Pratismriti,
obtaining which the mighty Arjuna will
 
achieve success; let him seek Indra and
Siva for obtaining divine missiles. Son of
Kunti ! think also of some forest other
than this (for living in)."
 
एवमुक्ता योगविद्यां स व्यासोऽन्तरधीयत ।
युधिष्ठिरस्तु धर्मात्मा वनाद् द्वैतवनान्ततः ।
ययौ सरस्वतीकूले काम्यकं नाम काननम् ॥