This page has been fully proofread twice.

नमो भगवते तस्मै व्यासायामिततेजसे ।
यस्य प्रसादाद् वक्ष्यामि नारायणकथामिमाम् ॥
Obeisance unto that divine Vyasa of
immense splendour by whose grace I shall
relate this story of Narayana.
 
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा ॥
This Epic named Jaya must be listened
to by him who is desirous of success.
 
भरतानां महज्जन्म महाभारतमुच्यते ।
भरताद् भारती कीर्तिर्येनेदं भारतं कुलम् ॥
The great nativity and life of the Bharatas
is called the Mahabharata. Through Bharata
is the glory of the Bharatas; and after
Bharata is this lineage named Bharata.
 
भरतस्यान्वये जाता देवकल्पा महारथाः ।
तेषां प्रतीपो राजाऽऽसीत् सर्वभूतहितस्सदा ॥
Warriors who were almost gods, were
born in the line of Bharata. Of them was
king Pratipa, always good to all beings.
 
तपस्तेपे सुतस्यार्थे सभार्य: [कुरुनन्दन]।
शान्तस्य जज्ञे सन्तानस्तस्मादासीत्स शान्तनुः ॥