This page has been fully proofread once and needs a second look.

SABHA PARVA
 
159
 
'नृशंस परुषं वक्तुं शक्यं दुश्शासन त्वया ।

निकृत्या हि धनं लब्ध्वा को धिकत्थितुमर्हति ॥
 

"Wicked Dussasana, is it possible for

you to talk rudely? Obtaining wealth

through fraud, who can boast ?
 

 
'धार्तराष्ट्रान् रणे हत्वा मिषतां सर्वधन्विनाम् ।

शमं गन्तास्मि न चिरात् सत्यमेतद्ब्रवीमि ते ॥
 

"Before all the archers wide awake,

I will, ere long, kill the sons of

Dhritarashtra in battle and calm myself;

this, I tell you in sooth.
 
6
 

 
'
अहं दुर्योधनं हन्ता कर्णेणं हन्ता धनञ्जयः ।

शकुनिं चाक्षकितवं सहदेवो हनिष्यति ॥
 

" I shall kill Duryodhana ; Arjuna shall

kill Karna and the rogue with the dice,

Sakuni, Sahadeva shall kill.
 

 
'सुयोधनमिमं पापं हन्तास्मि गदया युधि ।

शिरः पादेन चास्याहमधिष्ठास्यामि भूतले ॥
 

"I shall kill this evil Duryodhana in

battle with my mace; and upon his head
 

( lying ) on the ground, I shall set my foot.