This page has not been fully proofread.

SABHA PARVA
 
159
 
'नृशंस परुषं वक्तुं शक्यं दुश्शासन त्वया ।
निकृत्या हि धनं लब्ध्वा को धिकत्थितुमर्हति ॥
 
"Wicked Dussasana, is it possible for
you to talk rudely? Obtaining wealth
through fraud, who can boast ?
 
'धार्तराष्ट्रान् रणे हत्वा मिषतां सर्वधन्विनाम् ।
शमं गन्तास्मि न चिरात् सत्यमेतद्रवीमि ते ॥
 
"Before all the archers wide awake,
I will, ere long, kill the sons of
Dhritarashtra in battle and calm myself;
this, I tell you in sooth.
 
6
 
अहं दुर्योधनं हन्ता कर्णे हन्ता धनञ्जयः ।
शकुनिं चाक्षकितवं सहदेवो हनिष्यति ॥
 
" I shall kill Duryodhana ; Arjuna shall
kill Karna and the rogue with the dice,
Sakuni, Sahadeva shall kill.
 
'सुयोधनमिमं पापं हन्तास्मि गदया युधि ।
शिरः पादेन चास्याहमधिष्ठास्यामि भूतले ॥
 
"I shall kill this evil Duryodhana in
battle with my mace; and upon his head
 
( lying ) on the ground, I shall set my foot.