This page has been fully proofread once and needs a second look.

150
 
THE MAHABHARATA
 
इत्युक्तो [भरतश्रेष्ठ] प्रतस्थे भ्रातृभिस्सद्द
 

So told, Yudhisthira started with his

brothers.
 

 
अथ दुर्योधनः कर्णश्शकुनिश्चापि सौबलः ।

धृतराष्ट्रं त्वरायुक्ताश्श्लक्ष्णं वचनमब्रुवन् ॥
 

Then Duryodhana, Karna and Sakuni

hastened and said to Dhritarashtra these

artful words :
 

 
दुर्योधनः-

'सर्वोपायैर्निहन्तव्याश्शत्रवश्शत्रुसूदन ॥
 

Duryodhana-

'Destroyer of foes !
 
enemies must be
killed by every means.
 

 
'कुपिताः पाण्डवास्सर्वे सेनायोगाय निर्ययुः ॥
 

"The infuriated Pandavas, all of them,

went out (from here) to collect an army.
 
66
 
6
 
enemies must be
 

 
'न शंक्षंस्यन्ते तथाऽस्माभिर्जातु विप्रकृता हि ते ।

द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति ॥