This page has not been fully proofread.

150
 
THE MAHABHARATA
 
इत्युक्तो [भरतश्रेष्ठ] प्रतस्थे भ्रातृभिस्सद्द ॥
 
So told, Yudhisthira started with his
brothers.
 
अथ दुर्योधनः कर्णश्शकुनिश्चापि सौबलः ।
धृतराष्ट्रं त्वरायुक्ताइश्लक्ष्णं वचनमब्रुवन् ॥
 
Then Duryodhana, Karna and Sakuni
hastened and said to Dhritarashtra these
artful words :
 
दुर्योधनः-
'सर्वोपायैर्निहन्तव्याश्शत्रवश्शत्रुसूदन ॥
 
Duryodhana-
'Destroyer of foes !
 
killed by every means.
 
'कुपिताः पाण्डवास्सर्वे सेनायोगाय निर्ययुः ॥
 
"The infuriated Pandavas, all of them,
went out (from here) to collect an army.
 
66
 
6
 
enemies must be
 
'न शंस्यन्ते तथाऽस्माभिर्जातु विप्रकृता हि ते ।
द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति ॥