This page has been fully proofread once and needs a second look.

144
 
THE MAHABHARATA
 
उत्पतन्तं तु वेगेन ततो दृष्ट्वा धनब्ञ्जयम् ।

उवाच स घृणी ज्येष्ठो धर्मराजो युधिष्ठिरः ॥
 

Seeing Arjuna rise up impetuously, that

compassionate and righteous Yudhisthira,

the eldest brother, said :
 

 
'मा पार्थ साहसं कार्षीर्मा विनाशं गमेद्यशः

अहमेतान् पापकृतो द्यूतशाज्ञान् दग्धुमुत्सहे ।

किन्त्वसत्यगतितिं दृष्टाट्वा क्रोधो नाशमुपैति मे ।

त्वमिमं जगतोऽर्थे वै कोपं संयच्छ पाण्डव ॥'
 
:
 

 
Arjuna, do not be rash; let not our

fame perish; I can burn these gambler-

sinners but, seeing that it is the path of

non-truthfulness, my anger dies down.

Arjuna, for the sake of the world, curb

this anger."
 
(6
 

 
ततो राशोज्ञो धृतराष्ट्रस्य गेहे

गोमायुरुच्चैर्व्याहरदग्निहोत्रे ।

वं रासभाः प्रत्यभाषन्त [राजन् ]

समन्ततः पक्षिणश्चैव रौद्राः ॥