This page has not been fully proofread.

144
 
THE MAHABHARATA
 
उत्पतन्तं तु वेगेन ततो दृष्ट्वा धनब्जयम् ।
उवाच स घृणी ज्येष्ठो धर्मराजो युधिष्ठिरः ॥
 
Seeing Arjuna rise up impetuously, that
compassionate and righteous Yudhisthira,
the eldest brother, said :
 
'मा पार्थ साहसं कार्षीर्मा विनाशं गमेद्यशः
अहमेतान् पापकृतो द्यूतशान् दग्धुमुत्सहे ।
किन्त्वसत्यगति दृष्टा क्रोधो नाशमुपैति मे ।
त्वमिमं जगतोऽर्थे वै कोपं संयच्छ पाण्डव ॥'
 
:
 
Arjuna, do not be rash; let not our
fame perish; I can burn these gambler-
sinners but, seeing that it is the path of
non-truthfulness, my anger dies down.
Arjuna, for the sake of the world, curb
this anger."
 
(6
 
ततो राशो धृतराष्ट्रस्य गेहे
गोमायुरुच्चैर्व्याहरदग्निहोत्रे ।
वं रासभाः प्रत्यभाषन्त [राजन् ]
समन्ततः पक्षिणश्चैव रौद्राः ॥