This page has been fully proofread once and needs a second look.

Vidura
 
SABHA PARVA
 
विदुरः-

'यद्येवं त्वं महाराज संक्लेशयसि द्रौपदीम् ।

अचिरेणैव कालेन पुत्रस्ते सह मन्त्रिभिः ।

गमिष्यति क्षयं पापः पाण्डवक्षयकारणात् ।

तस्मान्निवारय सुतं मा विनाशं विचिन्तय ॥ '
 
,
 
(6
 
141
 

Vidura -
Great king, if you thus allow Draupadi

to be harassed, your evil son, along with

his counsellors, shall perish in a short time

itself on account of this trouble given to

the Pandavas ; therefore, prevent your son;

do not contemplate ruin."
 

 
एतच्छ्रुत्वा मन्दबुद्धिर्नोत्तरं किञ्चिदब्रवीत् ॥
 

Hearing this, stupid Dhritarashtra did

not give any reply.
 

 
ततो दुर्योधनस्तत्र दैवमोहबलात्कृतः ।

अचिन्त्य क्षतुर्वचनं हर्षेणायतलोचनः ।

ऊरू दर्शयते पापो द्रौपद्या वै मुहुर्मुहुः ॥