This page has not been fully proofread.

Vidura
 
SABHA PARVA
 
विदुरः-
'यद्येवं त्वं महाराज संक्लेशयसि द्रौपदीम् ।
अचिरेणैव कालेन पुत्रस्ते सह मन्त्रिभिः ।
गमिष्यति क्षयं पापः पाण्डवक्षयकारणात् ।
तस्मान्निवारय सुतं मा विनाशं विचिन्तय ॥ '
 
,
 
(6
 
141
 
Great king, if you thus allow Draupadi
to be harassed, your evil son, along with
his counsellors, shall perish in a short time
itself on account of this trouble given to
the Pandavas ; therefore, prevent your son;
do not contemplate ruin."
 
एतच्छ्रुत्वा मन्दबुद्धिर्नोत्तरं किञ्चिदब्रवीत् ॥
 
Hearing this, stupid Dhritarashtra did
not give any reply.
 
ततो दुर्योधनस्तत्र दैवमोहबलात्कृतः ।
अचिन्त्य क्षतुर्वचनं हर्षेणायतलोचनः ।
ऊरू दर्शयते पापो द्रौपद्या वै मुहुर्मुहुः ॥