This page has been fully proofread once and needs a second look.

भीष्मः-
SABHA PARVA
 
दुश्शासनश्चापि समीक्ष्य कृष्णा-

मुवाच दासीति हसन्सशब्दम् ।

कर्णस्तु तद्वाक्यमतीव हृष्ट-

स्संपूजयामास हसन्सशब्दम् ।

गान्धारराजस्सुबलस्य पुत्र-

स्तथैव दुश्शासनमभ्यनन्दत् ॥
 

And Dussasana, looking at Draupadi,

called her " slave " laughing boisterously;

and, immensely pleased, Karna acclaimed

Dussasana's word, laughing boisterously ;

Sakuni also applauded Dassasana in the
 

same manner.
 
"6
 
"
 
-
 

 
भीष्मः
'न धर्मसौक्ष्म्यात्सुभगे विवेक्तुं

शक्नोमि ते प्रश्नमिमं यथावत् ।

अस्वाम्यशक्तः पणितुं परस्वं

स्त्रियाश्च भर्तुर्वशतां समीक्ष्य
 
133
 

Bhishma-

"Blessed lady! one who is not
 
a
master has no power to
 
wager another's
 
"
 
a