This page has not been fully proofread.

भीष्मः-
SABHA PARVA
 
दुश्शासनश्चापि समीक्ष्य कृष्णा-
मुवाच दासीति हसन्सशब्दम् ।
कर्णस्तु तद्वाक्यमतीव हृष्ट-
स्संपूजयामास हसन्सशब्दम् ।
गान्धारराजस्सुबलस्य पुत्र-
स्तथैव दुश्शासनमभ्यनन्दत् ॥
 
And Dussasana, looking at Draupadi,
called her slave laughing boisterously;
and, immensely pleased, Karna acclaimed
Dussasana's word, laughing boisterously ;
Sakuni also applauded Dassasana in the
 
same manner.
 
"6
 
"
 
-
 
'न धर्मसौक्ष्म्यात्सुभगे विवेक्तुं
शक्नोमि ते प्रश्नमिमं यथावत् ।
अस्वाम्यशक्तः पणितुं परस्वं
स्त्रियाश्च भर्तुर्वशतां समीक्ष्य ।
 
133
 
Bhishma-
"Blessed lady! one who is not
 
master has no power to
 
wager another's
 
"
 
a